blog-image

Sri Ganesha Stotram (Agni Krutam): Divine Hymn for Success, Protection, and Overcoming Challenges

  • 2024-09-04 00:50:57

agniruvāca |
namastē vighnanāśāya bhaktānāṁ hitakāraka |
namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 ||

namō mūṣakavāhāya gajavaktrāya dhīmatē |
ādimadhyāntahīnāyādimadhyāntasvarūpiṇē || 2 ||

caturbhujadharāyaiva caturvargapradāyinē |
ēkadantāya vai tubhyaṁ hērambāya namō namaḥ || 3 ||

lambōdarāya dēvāya gajakarṇāya ḍhuṇḍhayē |
yōgaśāntisvarūpāya yōgaśāntipradāyinē || 4 ||

yōgibhyō yōgadātrē ca yōgināṁ patayē namaḥ |
carācaramayāyaiva praṇavākr̥tidhāriṇē || 5 ||

siddhibuddhimayāyaiva siddhibuddhipradāyaka |
siddhibuddhipatē tubhyaṁ namō bhaktapriyāya ca || 6 ||

anantānana dēvēśa prasīda karuṇānidhē |
dāsō:’haṁ tē gaṇādhyakṣa māṁ pālaya viśēṣataḥ || 7 ||

dhanyō:’haṁ sarvadēvēṣu dr̥ṣṭvā pādaṁ vināyaka |
kr̥takr̥tyō mahāyōgī brahmabhūtō na saṁśayaḥ || 8 ||

yadi prasannabhāvēna varadō:’si gajānana |
tadā māṁ śāpahīnaṁ tvaṁ kuru dēvēndrasattama || 9 ||

tava bhaktiṁ dr̥ḍhāṁ dēhi yayā mōhō vinaśyati |
tava bhaktaiḥ sahāvāsō mamāstu gaṇanāyaka || 10 ||

yadā saṅkaṭasamyuktastadā smaraṇatastava |
nissaṅkaṭō:’hamatyantaṁ bhavāmi tvatprasādataḥ || 11 ||

iti śrīmanmudgalē mahāpurāṇē dvitīyakhaṇḍē agni kr̥ta śrī gaṇēśa stōtram ||