blog-image

Sri Ganesha Kilaka Stotram Lyrics in English: Sacred Prayer for Blessings, Wisdom, and Removal of Challenges

  • 2024-10-01 20:24:31

dakṣa uvāca |
gaṇēśakīlakaṁ brahman vada sarvārthadāyakam |
mantrādīnāṁ viśēṣēṇa siddhidaṁ pūrṇabhāvataḥ || 1 ||

mudgala uvāca |
kīlakēna vihīnāśca mantrā naiva sukhapradāḥ |
ādau kīlakamēvaṁ vai paṭhitvā japamācarēt || 2 ||

tadā vīryayutā mantrā nānāsiddhipradāyakāḥ |
bhavanti nātra sandēhaḥ kathayāmi yathāśrutam || 3 ||

samādiṣṭaṁ cāṅgirasā mahyaṁ guhyatamaṁ param |
siddhidaṁ vai gaṇēśasya kīlakaṁ śr̥ṇu mānada || 4 ||

asya śrīgaṇēśakīlakasya śiva r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā ōṁ gaṁ yōgāya svāhā ōṁ gaṁ bījaṁ vidyā:’vidyāśaktigaṇapati prītyarthē japē viniyōgaḥ ||

chandar̥ṣyādinyāsāṁśca kuryādādau tathā parān |
ēkākṣarasyaiva dakṣa ṣaḍaṅgānācarēt sudhīḥ || 5 ||

tatō dhyāyēdgaṇēśānaṁ jyōtīrūpadharaṁ param |
manōvāṇīvihīnaṁ ca caturbhujavirājitam || 6 ||

śuṇḍādaṇḍamukhaṁ pūrṇaṁ draṣṭuṁ naiva praśakyatē |
vidyā:’vidyāsamāyuktaṁ vibhūtibhirupāsitam || 7 ||

ēvaṁ dhyātvā gaṇēśānaṁ mānasaiḥ pūjayētpr̥thak |
pañcōpacārakairdakṣa tatō japaṁ samācarēt || 8 ||

ēkaviṁśativāraṁ tu japaṁ kuryātprajāpatē |
tataḥ stōtraṁ samuccārya paścātsarvaṁ samācarēt || 9 ||

rūpaṁ balaṁ śriyaṁ dēhi yaśō vīryaṁ gajānana |
mēdhāṁ prajñāṁ tathā kīrtiṁ vighnarāja namō:’stu tē || 10 ||

yadā dēvādayaḥ sarvē kuṇṭhitā daityapaiḥ kr̥tāḥ |
tadā tvaṁ tānnihatya sma karōṣi vīryasamyutān || 11 ||

tathā mantrā gaṇēśāna kuṇṭhitāśca durātmabhiḥ |
śāpaiśca tān savīryāṁstē kuruṣva tvaṁ namō namaḥ || 12 ||

śaktayaḥ kuṇṭhitāḥ sarvāḥ smaraṇēna tvayā prabhō |
jñānayuktāḥ savīryāśca kr̥tā vighnēśa tē namaḥ || 13 ||

carācaraṁ jagatsarvaṁ sattāhīnaṁ yadā bhavēt |
tvayā sattāyutaṁ ḍhuṇḍhē smaraṇēna kr̥taṁ ca tē || 14 ||

tattvāni vīryahīnāni yadā jātāni vighnapa |
smr̥tyā tē vīryayuktāni punarjātāni tē namaḥ || 15 ||

brahmāṇi yōgahīnāni jātāni smaraṇēna tē |
yadā punargaṇēśāna yōgayuktāni tē namaḥ || 16 ||

ityādi vividhaṁ sarvaṁ smaraṇēna ca tē prabhō |
sattāyuktaṁ babhūvaiva vighnēśāya namō namaḥ || 17 ||

tathā mantrā gaṇēśāna vīryahīnā babhūvirē |
smaraṇēna punarḍhuṇḍhē vīryayuktān kuruṣva tē || 18 ||

sarvaṁ sattāsamāyuktaṁ mantrapūjādikaṁ prabhō |
mama nāmnā bhavatu tē vakratuṇḍāya tē namaḥ || 19 ||

utkīlaya mahāmantrān japēna stōtrapāṭhataḥ |
sarvasiddhipradā mantrā bhavantu tvatprasādataḥ || 20 ||

gaṇēśāya namastubhyaṁ hērambāyaikadantinē |
svānandavāsinē tubhyaṁ brahmaṇaspatayē namaḥ || 21 ||

gaṇēśakīlakamidaṁ kathitaṁ tē prajāpatē |
śivaprōktaṁ tu mantrāṇāmutkīlanakaraṁ param || 22 ||

yaḥ paṭhiṣyati bhāvēna japtvā tē mantramuttamam |
sa sarvasiddhimāpnōti nānāmantrasamudbhavām || 23 ||

ēnaṁ tyaktvā gaṇēśasya mantraṁ japati nityadā |
sa sarvaphalahīnaśca jāyatē nātra saṁśayaḥ || 24 ||

sarvasiddhipradaṁ prōktaṁ kīlakaṁ paramādbhutam |
purānēna svayaṁ śambhurmantrajāṁ siddhimālabhat || 25 ||

viṣṇubrahmādayō dēvā munayō yōginaḥ parē |
anēna mantrasiddhiṁ tē lēbhirē ca prajāpatē || 26 ||

ailaḥ kīlakamādyaṁ vai kr̥tvā mantraparāyaṇaḥ |
gataḥ svānandapūryāṁ sa bhaktarājō babhūva ha || 27 ||

sastrīkō jaḍadēhēna brahmāṇḍamavalōkya tu |
gaṇēśadarśanēnaiva jyōtīrūpō babhūva ha || 28 ||

dakṣa uvāca |
ailō jaḍaśarīrasthaḥ kathaṁ dēvādikairyutam |
brahmāṇḍaṁ sa dadarśaiva tanmē vada kutūhalam || 29 ||

puṇyarāśiḥ svayaṁ sākṣānnarakādīn mahāmatē |
apaśyacca kathaṁ sō:’pi pāpidarśanayōgyakān || 30 ||

mudgalavāca |
vimānasthaḥ svayaṁ rājā kr̥payā tān dadarśa ha |
gāṇēśānāṁ jaḍasthaśca śivaviṣṇumukhān prabhō || 31 ||

svānandagē vimānē yē saṁsthitāstē śubhāśubhē |
yōgarūpatayā sarvē dakṣa paśyanti cāñjasā || 32 ||

ētattē kathitaṁ sarvamailasya caritaṁ śubham |
yaḥ śr̥ṇōti sa vai martyaḥ bhuktiṁ muktiṁ labhēddhruvam || 33 ||

iti śrīmudgalamahāpurāṇē pañcamēkhaṇḍē lambōdaracaritē śravaṇamāhātmyavarṇanaṁ nāma pañcacatvāriṁśattamō:’dhyāyē śrīgaṇēśakīlakastōtraṁ sampūrṇam |

 

Visit www.pujaribooking.com today to book a pandit for your next ceremony and experience the convenience of seamless online priest booking.

Sri Ganesha Kilaka Stotram PDF download in English, Meaning of Sri Ganesha Kilaka Stotram in English, How to chant Sri Ganesha Kilaka Stotram correctly in English, Benefits of reciting Sri Ganesha Kilaka Stotram daily in English, History behind Sri Ganesha Kilaka Stotram composition in English, Sri Ganesha Kilaka Stotram audio mp3 free in English, Significance of Sri Ganesha Kilaka Stotram in Hinduism in English, Sri Ganesha Kilaka Stotram lyrics with pronunciation guide in English, Best time to recite Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram full text in Sanskrit in English, Difference between Sri Ganesha Kilaka Stotram and other Ganesha Stotrams in English, Sri Ganesha Kilaka Stotram YouTube video with subtitles in English, Spiritual significance of each verse in Sri Ganesha Kilaka Stotram in English, How to incorporate Sri Ganesha Kilaka Stotram in daily puja in English, Famous singers rendition of Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram for beginners simplified explanation in English, Scientific benefits of chanting Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram printable wall poster in English, How long does it take to memorize Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram mobile app for daily reminders in English, Comparison of different translations of Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram recitation contest near me in English, Celebrity experiences with Sri Ganesha Kilaka Stotram in English, Sri Ganesha Kilaka Stotram calligraphy art prints in English, How Sri Ganesha Kilaka Stotram differs from other Ganesha mantras in English, Sri Ganesha Kilaka Stotram group chanting sessions online in English, Impact of Sri Ganesha Kilaka Stotram on mental health in English, Sri Ganesha Kilaka Stotram illustrated children's book in English, Expert commentary on Sri Ganesha Kilaka Stotram symbolism in English, Sri Ganesha Kilaka Stotram musical notation for instruments in English