blog-image

Sri Ganapati Stava Lyrics in Sanskrit : Ancient Vedic Chant for Blessings, Success, and Overcoming Challenges

  • 2024-09-02 21:21:02

ब्रह्मविष्णुमहेशा ऊचुः ।
अजं निर्विकल्पं निराकारमेकं
निरानन्दमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमाद्यं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥


रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं नतास्मः ॥ ४ ॥

सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥ ५ ॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नमामः ॥ ६ ॥

तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥ ७ ॥


निजैरोषधीस्तर्पयन्तं करोद्यैः
सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु सन्तापहारं द्विजेशं
शशाङ्कस्वरूपं गणेशं नमामः ॥ ८ ॥

प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥ ९ ॥

प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नतास्मः ॥ १० ॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं
जनोध्वान्त पीडां कथं वा लभेत ॥ ११ ॥


वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
-दलब्धा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादा-
-त्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२ ॥

गणेश उवाच ।
इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥ १३ ॥

इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।

Searching for a Hindu Priest, Pujari, or Pandit for Your Puja?

Book Hindu Priest, Pujari, or Pandit for your Puja Online or At Home Across the USA & India | Visit www.pujaribooking.com for Instant Booking

Sri Ganapati Stava PDF download in Sanskrit, Meaning of Sri Ganapati Stava in Sanskrit, How to chant Sri Ganapati Stava correctly in Sanskrit, Benefits of reciting Sri Ganapati Stava daily in Sanskrit, History behind Sri Ganapati Stava composition in Sanskrit, Sri Ganapati Stava audio mp3 free in Sanskrit, Significance of Sri Ganapati Stava in Hinduism in Sanskrit, Sri Ganapati Stava lyrics with pronunciation guide in Sanskrit, Best time to recite Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava full text in Sanskrit in Sanskrit, Difference between Sri Ganapati Stava and other Ganesha Stotrams in Sanskrit, Sri Ganapati Stava YouTube video with subtitles in Sanskrit, Spiritual significance of each verse in Sri Ganapati Stava in Sanskrit, How to incorporate Sri Ganapati Stava in daily puja in Sanskrit, Famous singers rendition of Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava for beginners simplified explanation in Sanskrit, Scientific benefits of chanting Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava printable wall poster in Sanskrit, How long does it take to memorize Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava mobile app for daily reminders in Sanskrit, Comparison of different translations of Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava recitation contest near me in Sanskrit, Celebrity experiences with Sri Ganapati Stava in Sanskrit, Sri Ganapati Stava calligraphy art prints in Sanskrit, How Sri Ganapati Stava differs from other Ganesha mantras in Sanskrit, Sri Ganapati Stava group chanting sessions online in Sanskrit, Impact of Sri Ganapati Stava on mental health in Sanskrit, Sri Ganapati Stava illustrated children's book in Sanskrit, Expert commentary on Sri Ganapati Stava symbolism in Sanskrit, Sri Ganapati Stava musical notation for instruments in Sanskrit.