Sri Ganapathi Stotram Lyrics in Sanskrit : Revered Prayer for Invoking Lord Ganesha’s Guidance and Success
- 2024-09-02 21:37:20
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता
स्त्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धरम् ।
पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये
ध्यातः पञ्चशरेण विश्वजितये पायात् स नागाननः ॥ १ ॥
विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट्
विघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चाननः ।
विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधेर्वाडवो
विघ्नाघौधघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ २ ॥
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकर
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ ३ ॥
गजाननाय महसे प्रत्यूहतिमिरच्छिदे ।
अपारकरुणापूरतरङ्गितदृशे नमः ॥ ४ ॥
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ५ ॥
श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः
क्षीराब्धौ रत्नदीपैः सुरनरतिलकं रत्नसिंहासनस्थम् ।
दोर्भिः पाशाङ्कुशाब्जाभयवरमनसं चन्द्रमौलिं त्रिनेत्रं
ध्यायेच्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥ ६ ॥
आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्यम् ।
विघ्नान्तकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्ध्या ॥ ७ ॥
यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये ।
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥ ८ ॥
विघ्नेश वीर्याणि विचित्रकाणि वन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ ९ ॥
गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्त एवं त्यजत प्रभीतीः ॥ १० ॥
अनेकविघ्नान्तक वक्रतुण्ड स्वसञ्ज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् वदन्त एवं त्यजत प्रभीतीः ॥ ११ ॥
अनन्तचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ १२ ॥
विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ १३ ॥
यदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।
नागात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ १४ ॥
सर्वान्तरे संस्थितमेकमूढं यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ १५ ॥
यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन नौति ।
अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ १६ ॥
देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नान् हरन्तु हेरम्बचरणाम्बुजरेणवः ॥ १७ ॥
एकदन्तं महाकायं लम्बोदरगजाननम् ।
विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम् ॥ १८ ॥
यदक्षर पद भ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ १९ ॥
इति श्री गणपति स्तोत्रं सम्पूर्णम् ।
Searching for a Hindu Priest, Pujari, or Pandit for Your Puja?
Book Hindu Priest, Pujari, or Pandit for your Puja Online or At Home Across the USA & India | Visit www.pujaribooking.com for Instant Booking
Sri Ganapathi Stotram PDF download in Sanskrit, Meaning of Sri Ganapathi Stotram in Sanskrit, How to chant Sri Ganapathi Stotram correctly in Sanskrit, Benefits of reciting Sri Ganapathi Stotram daily in Sanskrit, History behind Sri Ganapathi Stotram composition in Sanskrit, Sri Ganapathi Stotram audio mp3 free in Sanskrit, Significance of Sri Ganapathi Stotram in Hinduism in Sanskrit, Sri Ganapathi Stotram lyrics with pronunciation guide in Sanskrit, Best time to recite Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram full text in Sanskrit in Sanskrit, Difference between Sri Ganapathi Stotram and other Ganesha Stotrams in Sanskrit, Sri Ganapathi Stotram YouTube video with subtitles in Sanskrit, Spiritual significance of each verse in Sri Ganapathi Stotram in Sanskrit, How to incorporate Sri Ganapathi Stotram in daily puja in Sanskrit, Famous singers rendition of Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram for beginners simplified explanation in Sanskrit, Scientific benefits of chanting Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram printable wall poster in Sanskrit, How long does it take to memorize Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram mobile app for daily reminders in Sanskrit, Comparison of different translations of Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram recitation contest near me in Sanskrit, Celebrity experiences with Sri Ganapathi Stotram in Sanskrit, Sri Ganapathi Stotram calligraphy art prints in Sanskrit, How Sri Ganapathi Stotram differs from other Ganesha mantras in Sanskrit, Sri Ganapathi Stotram group chanting sessions online in Sanskrit, Impact of Sri Ganapathi Stotram on mental health in Sanskrit, Sri Ganapathi Stotram illustrated children's book in Sanskrit, Expert commentary on Sri Ganapathi Stotram symbolism in Sanskrit, Sri Ganapathi Stotram musical notation for instruments in Sanskrit.