blog-image

Ganesha Divya Durga Stotram Lyrics in Hindi: Divine Hymn for Protection, Prosperity, and Victory Over Challenges

  • 2024-10-02 21:18:00

श्रीकृष्ण उवाच ।
वद शिव महानाथ पार्वतीरमणेश्वर ।
दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १ ॥

ईश्वर उवाच ।
शृणु कृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
गणेशदुर्गदिव्यं च शृणु वक्ष्यामि भक्तितः ॥ २ ॥

त्रिपुरवधवेलायां स्मरणीयं किमीश्वर ।
दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३ ॥

 

श्रीकृष्ण उवाच ।
हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल ।

ईश्वर उवाच ।
शृणु वत्स प्रवक्ष्यामि दुर्गे वैनायकं शुभम् ॥ ४ ॥

सङ्ग्रामे च श्मशाने च अरण्ये चोरसङ्कटे ।
नृपद्वारे ज्वरे घोरे येनैव मुच्यते भयात् ॥ ५ ॥

प्राच्यां रक्षतु हेरम्बः आग्नेय्यामग्नितेजसा ।
याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुतः ॥ ६ ॥

 

प्रतीच्यां वक्रतुण्डश्च वायव्यां वरदप्रभुः ।
गणेशः पातु औदीच्यां ईशान्यामीश्वरस्तथा ॥ ७ ॥

ऊर्ध्वं रक्षेद्धूम्रवर्णो ह्यधस्तात्पापनाशनः ।
एवं दशदिशो रक्षेत् हेरम्बो विघ्ननाशनः ॥ ८ ॥

हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः ।
कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥ ९ ॥

गणेशाङ्गारशेषेण दिव्यदुर्गेण मन्त्रितम् ।
ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥ १० ॥

 

मात्रागमसहस्राणि सुरापानशतानि च ।
तत् क्षणात्तानि नश्यन्ति गणेशतीर्थवन्दनात् ॥ ११ ॥

नैवेद्यं वक्ततुण्डस्य नरो भुङ्क्ते तु भक्तितः ।
राज्यदानसहस्राणि तेषां फलमवाप्नुयात् ॥ १२ ॥

कदाचित्पठ्यते भक्त्या हेरम्बस्य प्रसादतः ।
शाकिनी डाकिनी भूतप्रेत वेताल राक्षसाः ॥ १३ ॥

ब्रह्मराक्षसकूष्माण्डाः प्रणश्यन्ति च दूरतः ।
भूर्जे वा ताडपत्रे वा दुर्गहेरम्बमालिखेत् ॥ १४ ॥

करमूले धृतं येन करस्थाः सर्वसिद्धयः ।
एकमावर्तनं भक्त्या पठेन्नित्यं तु यो नरः ॥ १५ ॥

कल्पकोटिसहस्राणि शिवलोके महीयते ।
लिङ्गदानसहस्राणि पृथ्वीदानशतानि च ॥ १६ ॥

गजदानसहस्रं च गणेशस्तवनात् फलम् ॥ १७ ॥

इति श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पूर्णम् ।

 

Visit www.pujaribooking.com today to book a pandit for your next ceremony and experience the convenience of seamless online priest booking.

Ganesha Divya Durga Stotram PDF download in Hindi, Meaning of Ganesha Divya Durga Stotram in Hindi, How to chant Ganesha Divya Durga Stotram correctly in Hindi, Benefits of reciting Ganesha Divya Durga Stotram daily in Hindi, History behind Ganesha Divya Durga Stotram composition in Hindi, Ganesha Divya Durga Stotram audio mp3 free in Hindi, Significance of Ganesha Divya Durga Stotram in Hinduism in Hindi, Ganesha Divya Durga Stotram lyrics with pronunciation guide in Hindi, Best time to recite Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram full text in Sanskrit in Hindi, Difference between Ganesha Divya Durga Stotram and other Stotrams in Hindi, Ganesha Divya Durga Stotram YouTube video with subtitles in Hindi, Spiritual significance of each verse in Ganesha Divya Durga Stotram in Hindi, How to incorporate Ganesha Divya Durga Stotram in daily puja in Hindi, Famous singers rendition of Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram for beginners simplified explanation in Hindi, Scientific benefits of chanting Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram printable wall poster in Hindi, How long does it take to memorize Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram mobile app for daily reminders in Hindi, Comparison of different translations of Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram recitation contest near me in Hindi, Celebrity experiences with Ganesha Divya Durga Stotram in Hindi, Ganesha Divya Durga Stotram calligraphy art prints in Hindi, How Ganesha Divya Durga Stotram differs from other mantras in Hindi, Ganesha Divya Durga Stotram group chanting sessions online in Hindi, Impact of Ganesha Divya Durga Stotram on mental health in Hindi, Ganesha Divya Durga Stotram illustrated children's book in Hindi, Expert commentary on Ganesha Divya Durga Stotram symbolism in Hindi, Ganesha Divya Durga Stotram musical notation for instruments in Hindi.